01 Rudram Namakam Lyrics

Om gaNAnA''m thvA gaNapathig(\)m havAmahE kavim kavInAm-upamaSra vasthamam |
jyEshTa rAjam brahmaNAm brahmaNaspatha Ana:(S)-Sru\Nvan-nUthiBis-sIdha-sAdhanam |
(SrI) mahA-gaNapathayE ~nama: ||
asyaSrI rudhrADHyAya(p) praSna mahAma~nthrasya, aGOra ru\shi:,
a___htup Ca~ndha:,
sa~ngkarshaNa mUrthi(s) svarUpO yOsA-vAdhithya:(p) paramapurusha:(s) sa Esha rudhrO
dhEvathA |
~nama:(S) SivAyEthi bIjam |
SivatharA-yEthi Sakthi: |
mahAdhEvA-yEthi kIlakam |
SrI sAmba sadhASiva(p) prasAdha sidhDHyarTHE j__E viniyOga: ||
Om, agni-hOthrAth-manE a~nggushTAB-yA~n' ~nama: |
dharSa-pUrNa-mAsAth-manE tharjanIB-yA~n' ~nama: |
cAthur-mAs-yAthmanE maDHyamAB-yA~n' ~nama: |
~nirUDa-paSuba~nDHAth-manE anAmikAB-yA~n' ~nama: |
jyOthishtO-mAthmanE kanishTikAB-yA~n' ~nama: |
rudram_etc_English.doc Last Upd: 9-Dec-03 2
sarva(k)-krathvAth-manE kara thala kara pru\shTAB-yA~n' ~nama: |
agni-hOthrAth-manE hru\dhayAya ~nama: |
dharSa-pUrNa-mAsAth-manE SirasE svAhA |
cAthur-mAs-yAthmanE SiKAyai vashat(\)|
~nirUDa-paSuba~nDHAth-manE kavacAya hum |
jyOthishtO-mAthmanE ~nEthra(th)-thrayAya vaushat(\) |
sarva-krathvAth-manE asthrA-yaPat(\) |
BUr-Buva:(s)-suvarOm-ithi dhigba~nDHa: ||
DHyAnam
ApAthALana-Ba:sTHalA~ntha Buvana brahmANda mAvis Purath(\) #
jyOthi:(s) sPAtika li~ngga mauli vilasath pUrNE~ndhu-vA~nthAmru\thai: |
asthO kAplutha mEka mISa maniSam rudhrAnu vAkA~njjapan(\) #
DHyAyE dhIpsitha sidhDHayE dhruva padham viprO Bishi~nj(j)-jEcCivam ||
brahmANda(v) vyAptha dhEhA Basitha himarucA BAsamAnA Buja~nggai: #
kaNTE kAlA: kapardhA: kalitha SaSikalAS caNda kOdhaNda hasthA: |
thryakshA rudhrAksha mAlA: prakatitha viBavA: SAmBavA mUrthi BEdhA: #
rudhrA: SrI-rudhra sUktha(p) prakatitha viBavA ~na:(p) prayacCa~nthu sauKyam ||
[Om] Sa~njcamE mayaScamE priya~njcamEnu kAmaScamE kAmaScamE saumanasaScamE
Badhra~njcamE SrEyaScamE vasyaScamE yaSaScamE BagaScamE dhraviNa~njcamE
ya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamE viSva~njcamE mahaScamE
samviccamE j~njAthra~njcamE sU+ScamE prasU+ScamE sIra~njcamE layaSca
maru\tha~njcamE mru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamE
DHIrgAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamE Sayana~njcamE
sUshAcamE sudhina~njcamE ||
Om SA~nthi:(S) SA~nthi:(S) SA~nthi: ||
|| ithi laGunyAsa ||
SrI rudhrapraSna:
praTHamOnuvAka:
|| Om ~namO BagavathE rudhrAya ||
Om ~namasthE rudhra manyava uthOtha ishavE ~nama: |
~namasthE asthu DHanvanE bAhuByAm-uthathE ~nama: || 1.1||
yAtha ishu:(S) SivathamA Sivam baBUva thE DHanu: |
SivA SaravyA yAthava thayAnO rudhra mru\daya || 1.2||
yAthE rudhra SivA thanUra GOrA pApa kASinI |
thayAnas-thanuvA Sa~nthamayA giriSa~nthA-BicAkaSIhi || 1.3||
rudram_etc_English.doc Last Upd: 9-Dec-03 3
yAmishum giriSa~ntha hasthE biBarshyasthavE |
SivAm girithra-thAm kurumA-hig(\)msI:(p) purusham jagath(\) || 1.4||
SivEna vacasA thvA giriSAcCA vadhAmasi |
yaTHAna:(s) sarvamij jagadha yakshmag(\)m sumanA asath(\) || 1.5||
aDHyavOcadhaDHi vakthA praTHamO dhaivyO Bishak(\) |
ahIg(\)Sca sarvA''~nj-jamBaya~nth-sarvA''Sca yAthu DHAnya: || 1.6||
asauyas thAmrO aruNa utha baBru:(s) suma~nggala: |
yE cEmAg(\)m rudhrA aBithO dhikshu SrithA: sahasraSOvai s___(\)m hEda ImahE || 1.7||
asauyO vasarpathi ~nIlagrIvO vilOhitha: |
uthainam gOpA adhru\San-adhru\Sannudha hArya: |
uthainam viSvA BUthAni sadhru\shtO mru\dayAthi~na: || 1.8||
~namO asthu ~nIlag-rIvAya sahas-rAkshAya mIDushE'' |
aTHOyE asya sathvA nOham thEByO karannama: || 1.9||
pramu~njca DHanvanas(th) thvamuBayOr-ArthniyOrjyAm |
yASca thE hastha ishava: parAthA BagavO vapa || 1.10||
avathathya DHanusthvag(\)m sahasrAksha SathEshuDHE |
~niSIrya SalyAnAm muKA SivOna:(s) sumanA Bava || 1.11||
vijyam DHanu: kapardhinO viSalyO bANavAg(\)m utha |
anESan nasyEshava ABurasya ~nisha~nggaTHi: || 1.12||
yAthE hEthirmIDushtama hasthE baBUva thE DHanu: |
thayAsmAn(\) viSvathas(th) thvamayakshmayA paribBuja || 1.13||
~namasthE asthvAyu DHAyAnA thathAya DHru\shNavE'' |
uBAByAm-uthathE ~namO bAhuByAm thava DHanvanE || 1.14||
parithE DHanvanO hEthirasmAn vruNakthu viSvatha: |
aTHOya ishuDHisthavArE asmanniDHE hitham || 1.15|| [SamBavE ~nama: ]
~namasthE asthu Bagavan viSvESvarAya mahAdhEvAya thryambakAya thripurA~nthakAya
thrikAlAgni kAlAya [thrikAgni kAlAya] kAlAgni rudhrAya ~nIlakaNTAya mruthyu~njjayAya
sarvESvarAya sadhASivAya SrIman mahAdhEvAya ~nama: || 2.0||
dhvithIyOnuvAka:
~namO hiraNya bAhavE sE-nAnyE dhiSA~njca pathayE ~namO ~namO
vru\kshEByO harikESEBya:(p) paSUnAm+ pathayE ~namO ~nama:(s)
rudram_etc_English.doc Last Upd: 9-Dec-03 4
saspi~njjarA yathvishImathE paTHInAm+ pathayE ~namO ~namO
baBluSAya vivyADHinEnnA nAm+ pathayE ~namO ~namO
harikESAyOpa vIthinE pushtA nAm+ pathayE ~namO ~namO
Bavasya hEthyai jagathAm+ pathayE ~namO ~namO
rudhrAyA thathAvinE kshEthrA NAm+ pathayE ~namO ~nama:(s)
sUthAyA ha~nthyAya vanA nAm+ pathayE ~namO ~namO || 2.1||
rOhithAya(s) sTHapathayE vru\kshA NAm+ pathayE ~namO ~namO
ma~nthriNE vANijAya kakshA NAm+ pathayE ~namO ~namO
Buva~nthayE vArivaskru\thA yaushaDHI nAm+ pathayE ~namO ~nama
uccair GOshAyA(k) kra~ndhayathE paththI nAm+ pathayE ~namO ~nama:(k)
kru\thsna vIthAya DHAvathE sathva nAm+ pathayE ~nama: || 2.2||
thru\thIyOnuvAka:
~nama:(s) sahamAnAya ~niv yADHina AvyADHinI nAm+ pathayE ~namO ~nama:(k)
kakuBAya ~nisha~nggiNE'' sthEnA nAm+ pathayE ~namO ~namO
~nisha~nggiNa ishuDHimathE thaskarA NAm+ pathayE ~namO ~namO
va~njcathE pariva~njcathE sthAyU nAm+ pathayE ~namO ~namO
~nicEravE paricarAyA raNyA nAm+ pathayE ~namO ~nama:(s)
sru\kAviByO jiGAg(\)m sadhByO mushNa thAm+ pathayE ~namO ~namO
simadhByO ~naktha~njcaradhBya:(p) prakru\~nthA nAm+ pathayE ~namO ~nama
ushNIshiNE giricarAya kulu~njcA nAm+ pathayE ~namO ~nama || 3.1||
ishumadhByO DHanvAviByaSca vO ~namO ~nama
Athan vAnEBya:(p) prathidha DHAnEByaSca vO ~namO ~nama
AyacCadhByO visru\jadhByaSca vO ~namO ~namO(s)
syadhByO vidhyadhByaSca vO ~namO ~nama
AsInEBya: SayAnEByaSca vO ~namO ~nama:(s)
svapadhByO jAgradhByaSca vO ~namO ~nama(s)
sthishTadhByO DHAvadhByaSca vO ~namO ~nama:(s)
saBABya: saBApathiByaSca vO ~namO ~namO
aSvEByO(S) SvapathiByaSca vO ~nama: || 3.2||
cathurTHOnuvAka:
~nama Av yADHinI''ByO viviDHya~nthIByaSca vO ~namO ~nama
ugaNAByas thru\g(\)m hathIByaSca vO ~namO ~namO
gru\thsEByO gruthsa pathiByaSca vO ~namO ~namO
vrAthE''ByO vrAtha pathiByaSca vO ~namO ~namO
gaNEByO gaNapathiByaSca vO ~namO ~namO
virUpEByO viSva rUpEByaSca vO ~namO ~namO
mahadhBya:(ha) kshulla kEByaSca vO ~namO ~namO
raTHiByO raTHEByaSca vO ~namO ~namO || 4.1||
raTHE''ByO raTHapathiByaSca vO ~namO ~nama:(s)
sEnA''Bya: sEnA niByaSca vO ~namO ~nama:(ha)
kshaththru\Bya: sa~nggrahI(th) thru\ByaSca vO ~namO ~nama
sthakshaByO raTHakArE-ByaSca vO ~namO ~nama:
kulAlEBya: karmArE''ByaSca vO ~namO ~nama:
pu~njjishtE''ByO ~nishAdhEByaSca vO ~namO ~nama
ishukru\dhByO DHanvakru\dhByaSca vO ~namO ~namO
mrugayuBya: SvaniByaSca vO ~namO ~nama:(S)
SvaBya: SvapathiByaSca vO ~nama: || 4.2||
pa~njcamOnuvAka:
~namO BavAya ca-rudhrAya ca-~nama: SarvAya
ca-paSu pathayE ca-~namO ~nIla(g) grIvAya ca-Sithi kaNTAya
ca-~nama:(k) kapardhinE ca-vyuptha kESAya
ca-~nama:(s) sahas-rAk-shAya ca-Satha DHanvanE
ca-~namO giriSAya caSipi vishtAya
ca-~namO mIDushtamAya cEshumathE
ca-~namO'' hrasvAya ca-vAmanAya
ca-~namO bru\hathE ca-varshIyasE
ca-~namO vru\dhDHAya ca-samvru\dhDHvanE || 5.1||
ca-~namO agriyAya capraTHamAya
ca-~nama ASavE cAjirAya
ca-~nama: SIGriyAya caSIByAya
ca-~nama UrmyAya cAvasvanyAya
ca-~nama: srOthasyAya cadhvIpyAya ca || 5.2||
shashTOnuvAka:
~namO'' jyEshTAya cakanishTAya
ca-~nama: pUrva jAya cApara jAya
ca-~namO maDHya mAya cApa galBAya
ca-~namO jaGanyAya cabuDHniyAya
ca-~nama: sOByAya caprathi saryAya
ca-~namO yAmyAya ca kshEmyAya
ca-~nama urvaryAya caKalyAya
ca-~nama: SlOkyAya cAva sAnyAya
ca~namO vanyAya cakakshyAya
ca-~nama: SravAya caprathiSravAya || 6.1||
ca-~nama ASu shENAya cASuraTHAya
ca-~nama: SUrAya cAva Bi~ndhathE
ca-~namO varmiNE cavarUTHinE
ca-~namO bilminE cakavacinE
ca ~nama: SruthAya caSrutha sEnAya ca || 6.2||
sapthamOnuvAka:
~namO dhu~ndhuByAya cAha nanyAya ca-~namO DHru\shNavE ca-pramru\SAya
ca-~namO dhUthAya ca-prahithAya ca-~namO ~nisha~nggiNE cEshuDHimathE
ca-~namas thIkshNEshavE cAyuDHinE ca-~nama: svAyuDHAya ca-suDHanvanE
ca-~nama:(s) sruthyAya ca-paTHyAya ca-~nama:(k) kA+tyAya
ca-~nI+pyAya ca-~nama:(s) sU+dhyAya ca-sarasyAya ca-~namO ~nA+dhyAya
ca-vaiSa~nthAya || 7.1||
ca-~nama:(k) kUpyAya cA vatyAya ca-~namO varshyAya cA varshyAya
ca-~namO mE+GyAya ca-vidhyuthyAya ca-~nama I+DHriyAya cA thapyAya
ca-~namO vAthyAya ca-rEshmiyAya ca-~namO vA+sthavyAya cavA+sthupAya ca || 7.2||
ashtamOnuvAka:
~nama:(s) sOmAya ca-rudhrAya ca-~namas thAmrAya cAruNAya
ca-~nama:(S) Sa~nggAya ca-paSupathayE ca-~nama ugrAya ca-BImAya
ca-~namO agrEva DHAya ca-dhUrEva DHAya
ca-~namO ha~nthrE ca-hanIyasE ca-~namO vru\kshEByO harikESEByO
~namasthArAya ~nama:(S) SamBavE ca-mayOBavE
ca-~nama:(S) Sa~ngkarAya ca-mayaskarAya
ca-~nama:(S) SivAya caSivatharAya || 8.1||
ca-~namas thIrTHyAya ca-kUlyAya
ca-~nama:(p) pAryAya cA+vAryAya
ca-~nama:(p) pratharaNAya cO+ththaraNAya
ca-~nama A+thAryAya cA+lAdhyAya
ca-~nama:(S) SashpyAya ca-PEnyAya
ca-~nama:(s) sikathyAya ca-pravAhyAya ca || 8.2||
~navamOnuvAka:
~nama iriNyAya ca-prapaTHyAya
ca-~nama:(k) kig(\)mSilAya ca-kshayaNAya
ca-~nama:(k) kapardhinE ca-pulasthayE
ca-~namO gOshTyAya ca-gru\hyAya
ca-~namas thalpyAya ca-gEhyAya
ca-~nama:(k) kAtyAya ca-gah varEshTAya
ca-~namO'' hru\dhayyAya ca-~nivEshpyAya
ca-~nama:(p) pAg(\)msavyAya ca-rajasyAya
ca-~nama:(S) SushkyAya ca-harithyAya
ca-~namO lOpyAya cO+lapyAya || 9.1||
ca-~nama UrvyAya ca-sUrmyAya
ca-~nama:(p) parNyAya ca-parNa SadhyAya
ca-~namO paguramANAya cABiGnathE
ca-~nama AK-KidhathE ca-praK-KidhathE
ca-~namO va:(k)-kiri-kEByO dhEvA-nAg(\)m hru\dhayEByO
~namO vikshINa kEByO ~namO vicinvath kEByO
-~nama Anir hathEByO ~nama AmIvath kEBya: || 9.2||
dhaSamOnuvAka:
dhrApE a~nDHasaspathE dharidhran nIlalOhitha |
EshAm purushANAm-EshAm paSUnAm mABEr mArO mO EshAm
ki~njca ~nAmamath(\) || 10.1||
yAthE rudhra SivA thanU: SivA viSvAha BEshajI |
SivA rudhrasya BEshajI thayAnO mru\da jIvasE'' || 10.2||
imAg(\)m rudhrAya thavasE kapardhinE'' kshayadhvIrAya(p) praBarAmahE mathim |
yaTHAna:(S) Samasadh dhvipadhE cathushpadhE viSvam pushtam grAmE
asmin nanAthuram || 10.3||
mru\dAnO rudhrO thanO mayaskru\DHi kshayadhvIrAya ~namasA viDHE mathE |
yacCa~njca yOSca manurAyajE pithA thadhaSyAma thava rudhra(p) praNIthau || 10.4||
mAnO mahA~ntham-utha mAnO arBakam mAna uksha~ntham-utha mAna ukshitham |
mAnOvaDHI:(p) pitharam mOtha mAtharam priyA mAnas thanuvO rudhra rIrisha: || 10.5||
mAnas thOkE thanayE mAna Ayushi mAnO gOshu mAnO aSvEshu rIrisha: |
vIrAn mAnO rudhra BAmithOvaDHIr havishma~nthO ~namasA viDHEmathE || 10.6||
ArAththE gOGna utha pUrushaGnE kshayadhvIrAyasum ~namasmE thE asthu |
rakshA canO aDHi ca dhEva brUhyaTHA cana:(S) Sarma yacCadh vibarhA:'' || 10.7||
sthuhi Srutham garthasadham yuvAnam mru\ganna BIma-mupahathnu-mugram |
mru\dA jarithrE rudhrastha vAnO anya~nthE asman nivapa~nthu sEnA:'' || 10.8||
pariNO rudhrasya hEthirvru\Nakthu parithvEshasya dhurmathiraGAyO: |
ava sTHirA maGavadhByas thanushva mIDvas thOkAya thanayAya mrudaya || 10.9||
mIDushtama Sivathama SivOna:(s) sumanA Bava |
paramE vruksha AyuDHan niDHAya kru\ththim vasAna Acara pinA kamviB radhAgahi ||
10.10||
vikiridha vilOhitha ~namasthE asthu Bagava: |
yAsthE sahasrag(\)m hEthayOnyamas mannivapa~nthu thA: || 10.11||
sahasrANi sahasraDHA bAhuvOsthava hEthaya: |
thAsAm-ISAnO Bagava:(p) parAcInA muKA kru\DHi || 10.12||
EkAdhaSOnuvAka:
sahasrANi sahasraSOyE rudhrA aDHi b__yA''m |
thEshAg(\)m sahasrayOjanE vaDHanvAni thanmasi || 11.1||
asmin mahathyarNavE''~ntharikshE BavA aDHi || 11.2||
~nIlagrIvA: SithikaNTA:'' SarvA aDHa:(ha) kshamAcarA: || 11.3||
~nIlagrIvA: SithikaNTA-dhivag(\)m rudhrA upaSrithA: || 11.4||
yE vru\kshEshu saspi~njjarA ~nIlagrIvA vilOhithA: || 11.5||
yE BUthAnAm aDHipathayO viSiKAsa:(k) kapardhina: || 11.6||
yE annEshu viviDHya~nthi pAthrEshu pibathO janAn(\) || 11.7||
yE paTHAm paTHirakshaya aila bru\dhA yavyuDHa: || 11.8||
yE thIrTHAni pracara~nthi sru\kAva~nthO ~nisha~nggiNa: || 11.9||
ya EthAva~nthaSca BUyAg(\)msaSca dhiSO rudhrA vithasTHirE |
thEshAg(\)m sahasra yOjanE vaDHanvAni thanmasi || 11.10||
~namO rudhrEByO yEpru\THivyAm yE''~ntharikshE yEdhivi yEshA mannam vAthO
varshamishavas-thEByO dhaSa-prAcIr dhaSa-dhakshiNA dhaSa-prathIcIr dhaSOdhIcIr
dhaSOrDHvAs thEByO ~namasthE ~nO mru\daya~nthu thEyam dhvishmO yaSca ~nO
dhvEshtitham vO jamBE dhaDHAmi || 11.11||
thryambakam yajAmahE suga~nDHim pushti varDHanam |
urvA rukamiva ba~nDHanAn mru\thyOr mukshIya mAmru\thA''th(\) || 1||
yO rudhrO agnauyO apsuyaOsha DHIshu yO rudhrO viSvA BuvanA vivESa thasmai rudhrAya
~namO asthu || 2||
thamush-tuhiya:s vishu: suDHanvA yO viSvas yakshayathi BEshajasya |
yakshvA'' mahEsau'' manasAya rudhram ~namO''Bir dhEvamasura~ndhu vasya || 3||
ayam mE hasthO BagavAn-ayam mE Bagavaththara: |
ayam mE'' viSvaBE'' shajOyag(\)m SivABi marSana: || 4||
yEthE sahasra mayutham pASA mru\thyO marthyAya ha~nthavE |
thAn(\) yaj~njasya mAyayA sarvAnavaya jAmahE |
mru\thyavE svAhA mru\thyavE svAhA'' || 5||
Om ~namO BagavathE rudhrAya vishNavE mru\thyurmE pAhi |
prANAnAm gra~nTHirasi rudhrOmA viSA~nthaka: |
thEnAn nEnA''pyAyasva || 6||
( ~namO rudhrAya vishNavE mru\thyurmE pAhi | [sadhASivOm | ] )
Om SA~nthi: SA~nthi: SA~nthi:
|| ithi SrIkru\shNayajurvEdhIya thaiththirIya samhithAyAm
cathurTHakANdE pa~njcama: prapATaka: ||

See also:

82
82.123
Mora träsk Kexchoklad Lyrics
Cliff Richard Cliff Richard - Yesterday, Today, Forever Lyrics